Friday 7 June 2013

Pratah Smaran Stotras

sun-surya

mon-siva
tues-ganesh,devi,hanuman
wed =Krishna(vithl)
thurs-vishnu
fri-mahalakshmi,devi
sat.hanuman
to add,hanuman,lakshmi
param brahma,bhagavatas =all daya=


PRATAH SMARANA SLOKAH


                  
 प्रातःस्मरणश्लोकाः


१.    परब्रह्मणः
प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं
सच्चित्सुखं परमहंसगतिं तुरीयम्।
यत्स्वप्नजागरसुषुप्तिमवैति नित्यं
तद्ब्रह्म निष्कलमहं न च भूतसङ्घः ॥१॥
प्रातर्भजामि मनसा वचसामगम्यं
वाचो विभान्ति निखिला यदनुग्रहेण।
यन्नेतिनेतिवचनैर्निगमा अवोचं-
स्तं देवदेवमजमच्युतमाहुरग्र्यम्॥२॥
प्रातर्नमामि तमसः परमर्कवर्णं
पूर्णं सनातनपदं पुरुषोत्तमाख्यम्।
यस्मिन्निदं जगदशेषमशेषमूर्तौ
रज्ज्वां भुजङ्गम इव प्रतिभासितं वै ॥३॥
श्लोकद्वयमिदं पुण्यं लोकत्रयविभूषणम्।
प्रातःकाले पठेद्यस्तु स गच्छेत्परमं पदम् ॥४॥
=============
http://youtu.be/CIXuU7zwQMc
============

Prata Smarana Stotram

Adi Sankaracharya's



Introduction
In these three verses of Sri Sankara Bhagavatpada the essence of Advaita Vedanta has been brought out.
1. I meditate in the morning on the Self which shines in the heart, which is existence-consciousness-bliss, which is the goal to be attained by Paramahamsa sannyasis, which is called the ‘fourth’ because it is beyond the three states of waking, dream and deep sleep, and which always witnesses the states of waking, dream and deep sleep. I am that Brahman which is indivisible and not the aggregate of the five elements, ether, air, fire, water and earth.
2. I worship in the morning that supremely effulgent Being who is spoken of (in the Vedas) as unborn, changeless, and the highest, who is inaccessible to the mind and whom words cannot directly describe, but by whose blessing the faculty of speech functions, and who is described in the Upanishads by the words ‘not this, not this’.
3. I bow down in the morning to the infinite, eternal Being who is known as the supreme Purusha, who is beyond the darkness of ignorance, who is resplendent like the sun, who is everything and on whom this entire universe appears, just as a rope appears as a snake.
4. One who reads every morning this sacred triad of verses which is an ornament for all the three worlds will attain to the supreme state of liberation.
=====
Jale Vishnu, Sthale Vishnu, Vishnu Parvatmastake
Jwalmalakule Vishnu, Sarv Vishnumayam Jagat!!


meaning : Vishnu is in water, in earth, Vishnu is on the mountain top as well.
Vishnu is present in places that are full of lava and flames of hottest fire,
The same way, He is present in the whole Universe, Everything belongs to Vishnu.

२.    श्रीविष्णोः
प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै
नारायणं गरुडवाहनमब्जनाभम्।
ग्राहाभिभूतवरवारणमुक्तिहेतुं
चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥१॥
प्रातर्नमामि मनसा वचसा च मूर्ध्ना
पादारविन्दयुगलं परमस्य पुंसः।
नारायणस्य नरकार्णवतारणस्य
पारायणप्रवणविप्रपरायणस्य ॥२॥
प्रातर्भजामि भजतामभयङ्करं तं
प्राक्सर्वजन्मकृतपापभयापहत्यै।
यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोर-
शोकप्रणाशनकरो धृतशङ्खचक्रः ॥३॥
======
http://youtu.be/mcBnijZV0D8
=====

Thurs.
३.    श्रीरामस्य
प्रातःस्मरामि रघुनाथमुखारविन्दं
मन्दस्मितं मधुरभाषि विशालभालम्।
कर्णावलम्बिचलकुण्डलशोभिगण्डं
कर्णान्तदीर्घनयनं नयनाभिरामम्॥१॥
प्रातर्भजामि रघुनाथकरारविन्दं
रक्षोगणाय भयदं वरदं निजेभ्यः।
यद्राजसंसदि विभज्य महेशचापं
सीताकरग्रहणमङ्गलमाप सद्यः ॥२॥
प्रातर्नमामि रघुनाथकरारविन्दं
वज्राङ्कुशादिशुभरेखि सुखावहं मे।
योगीन्द्रमानसमधुव्रतसेव्यमानं
शापापहं सपदि गौतमधर्मपत्न्याः ॥३॥
प्रातर्वदामि वचसा रघुनाथनाम
वाग्दोषहारि सकलं शमलं निहन्ति।
यत्पार्वती स्वपतिना सह भोक्तुकामा
प्रीत्या सहस्रहरिनामसमं जजाप ॥४॥
प्रातः श्रये श्रुतिनुतां रघुनाथमूर्तिं
नीलाम्बुजोत्पलसितेतररत्ननीलाम्
आमुक्तमौक्तिकविशेषविभूषणाढ्यां
ध्येयां समस्तमुनिभिर्जनमुक्तिहेतुम् ॥५॥
यः श्लोकपञ्चकमिदं प्रयतः पठेद्धि
नित्यं प्रभातसमये पुरुषः प्रबुद्धः ।
श्रीरामकिङ्करजनेषु स एव मुख्यो
भूत्वा प्रयाति हरिलोकमनन्यलभ्यम्॥६॥
=========
http://youtu.be/EHDprGFb42Y
============

wed
४.    श्रीशिवस्य
प्रातः स्मरामि भवभीतिहरं सुरेशं
गङ्गाधरं वृषभवाहनमम्बिकेशम्।
खट्वाङ्गशूलवरदाभयहस्तमीशं
संसाररोगहरमौषधमद्वितीयम् ॥१॥
प्रातर्नमामि गिरिशं गिरिजार्द्धदेहं
सर्गस्थितिप्रलयकारणमादिदेवम्।
विश्वेश्वरं विजितविश्वमनोभिरामं
संसाररोगहरमौषधमद्वितीयम् ॥२॥
प्रातर्भजामि शिवमेकमनन्तमाद्यं
वेदान्तवेद्यमनघं पुरुषं पुराणम्।
नामादिभेदरहितं षड्भावशून्यं
संसाररोगहरमौषधमद्वितीयम् ॥३॥
प्रातः समुत्थाय शिवं विचिन्त्य
श्लोकत्रयं येऽनुदिनं पठन्ति।
ते दुःखजातं बहुजन्मसञ्चितम्
हित्वा पदं यान्ति तदेव शंभोः ॥४॥
------------
http://youtu.be/KVCXubAfb2E
=============

==mon
        
         श्रीदेव्याः
चाञ्चल्यारुणलोचनाञ्चितकृपां चन्द्रार्कचूडामणिं
चारुस्मेरमुखां चराचरजगत्संरक्षणीं सत्पदाम्।
चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥१॥
कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिभालस्थलीं
कर्पूरद्रवमिश्रचूर्णखदिरामोदोल्लसद्वीटिकाम् ।
लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥२॥

==tues/FRI 
६.    श्रीगणेशस्य
 
प्रातः स्मरामि गणनाथमनाथबन्धुं
सिन्दूरपूरपरिशोभितगण्डयुग्मं।
उद्दण्डविघ्नपरिखण्डनचण्डदण्ड-
माखण्डलादिसुरनायकबृन्दवन्द्यम् ॥१॥
प्रातर्नमामि चतुराननवन्द्यमान-
मिच्छानुकूलमखिलं च फलं ददानम्।
तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं
पुत्रं विलासचतुरं शिवयोः शिवाय ॥२॥
प्रार्भजाम्यभयदं खलु भक्तशोक-
दावानलं गणविभुं रकुञ्जरास्यम्।
अज्ञानकाननविनाशनहव्यवाह-
मुत्साहवर्धनमहं सुतमीश्वरस्य ॥३॥
श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम्।
प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान् ॥४॥
=======
http://youtu.be/SPC9AzUNPpo
=========
http://youtu.be/52268myzQ_o
===

tues--28/5
७.    श्रीसूर्यस्य
प्रातःस्मरामि खलु तत्सवितुर्वरेण्यं
रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि।
सामानि यस्य किरणाः प्रभवादिहेतुं
ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ॥१॥
प्रातर्नमामि तरणिं तनुवाङ्मनोभि-
ब्रह्मेन्द्रपूर्वकसुरैर्नुतमर्चितं च।
वृष्टिप्रमोचनविनिग्रहहेतुभूतं
त्रैलोक्यपालनपरं त्रिगुणात्मकं च ॥२॥
प्रातर्भजामि सवितारमनन्तशक्तिं
पापौघशत्रुभयरोगहरं परं च।
तं सर्वलोककलनात्मककालमूर्तिं
गोकण्ठबन्धनविमोचनमादिदेवम् ॥३॥
श्लोकत्रयमिदं भानोः प्रातः काले पठेत्तु यः।
स सर्वव्याधिनिर्मुक्तः परं सुखमवाप्नुयात् ॥४॥

sun
८.    श्रीभगवद्भक्तानाम्
प्रह्लादनारदपराशरपुण्डरीक-
व्यासाम्बरीषशुकशौनकभीष्मदाल्भ्यान्।
रुक्माङ्गदार्जुनवसिष्ठविभीषणादीन्
पुण्यानिमान् परमभागवतान् स्मरामि ॥१॥
वाल्मीकिः सनकः सनन्दनतरुर्व्यासो वसिष्ठो भृगु-
र्जाबालिर्जमदग्निकच्छजनको गर्गोऽङ्गिराः गौतमः।
मान्धाता ऋतुपर्णवैन्यसगरा धन्यो दिलीपो नलः
पुण्यो धर्मसुतो ययातिनहुषौ कुर्वन्तु नो मङ्गलम् ॥२॥

===

===All days

Shreenathji Mangla Charan.(krishna)



प्रातः स्मरण एवं मंगलाचरण
श्री गोवर्धन नाथ पाद युगलम हे यंगवीन प्रियं ।
नित्यं श्री मधुराधिपं सुखकरं श्री विट्ठलेशं मुदा ॥
श्रीमद्वारवतीश गोकुल पति श्री गोकुलेन्दं विभुं ।
श्री मन मन्मथ मोहनं नटवरं श्री बालकृष्णं भजे ॥
श्रीमद वल्लभ विट्ठ्लो गिरिधरं गोविन्दराया मिधम ।
श्रीमद बालक कृष्ण गोकुलपति नाथं रघुणाम तथा ॥
एवं श्री यदुनायकं किल घनश्यामं च तद्व शजान ।
कालिन्दिन स्व गुरुं गिरिं गुरु विभुं स्वीयत प्रभुश्च स्मरेत ॥
चिन्ता सन्तान हन्तारो यत्पादांबुज रेणवः।
स्वीयानां तान्निजार्यान प्रणमामि मुहुर्मुहुः ॥१॥
यदनुग्रहतो जन्तुः सर्व दुःखतिगो भवेत ।
तमहं सर्वदा वंदे श्री मद वल्लभ नन्दनम॥२॥
अज्ञान तिमिरान्धस्य ज्ञानान्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्री गुरुवै नमः ॥३॥
नमामि हृदये शेषे लीलाक्षीराब्धिशायिनम ।
लक्ष्मी सहस्त्रलीलाभिः सेव्यमानं कलानिधिम॥४॥
चतुर्भिश्च चतुर्भिश्च चतुर्भिश्च त्रिभिस्तथा ।
षडभिर्विराजते योSसौ पंचधा हृदये ममः ॥५॥
॥इति श्री मंगलाचरण संपूर्णम॥
॥श्रीमदाचार्य चरण कमलेभ्य नमः॥


Pratah Smaran and Mangala Charan

Shree Govardhannath paad yugalam, haiyangvina priyam I
Nityam Shree Mathuradhipam sukhkaram, Shree Vithalesham muda, II

Shreemad Dwaravatigokulpati , Shree Gokulendum vibhum, I
Shree Manmanmathmohanam natvaram , Shree Bal Krushnam bhajet. II

Shrimad vallabh vittalo giridharam govindraya midham I
Shrimad balak Krishna gokulpati nath raghunaam tatha II

Evam shri yadunayakam kil ghanshyamch tadv shajan I
Kalindin sva gurum girim guru vibhum swiyat prabhuchya smaret II

Chinta santaan hantaro, yad-pad-ambuj renahva
Swiyanam tan-nijacharyan, pranamami muhur-muhur II1II

Yadanugrahato jantuhu sarvadhukhatigo bhavet
Tamaham sarvadavande Shrimad Vallabhanandanam II2II

Agyantimirandhasya Gyananjanshalakya
Chakshurunmilitam yen tasmai Shri Guruve Namah II3II

Namani hridaye sheshe leelakshirabdhi shayinam
Lakshmi-sahasra leelabhi sevyamanam kalanidhim II4II

Chaturbhishch, Chaturbhishch, Chaturbhishch, tribhistatha
Shadbhir virajte yosao panchdha hridaye mama II5II
================
http://youtu.be/IRNsbVWa8og
=============

Jale Krishnah sthale Krishnah, Krishnam aakashamuchyate;
Sthaavaram jangamam Krishnah, sarvam Krishnamayam jagat.(Original verse has words "Jale Vishnu, Sthale Vishnu...")
Aakaashaat patitam toyam, yatha gachchhati saagaram;
Sarva Deva namaskaara, Keshavam prati gachchhati....
wed


Pratah smaran(early morning prayers)



===========
http://youtu.be/5Jd8hzSlohQ
==============

Hindu Morning Prayers/Sholka with Narration


Beautiful morning mantras and prayers with narration.
Lyrics:
Karaagre Vasate Lakshmi,
Karamuule Saraswati,
Karamadhye Tu Govinda,
Prabhaate Kara Darshanam.

Samudra Vasane Devi,
Parvata Stana Mandite,
Vishnupatni Namastubhyam,
Paada Sparsham Kshamasva Me.

Vakratunda Mahakaya,
Surya Koti Samaprabha,
Nirvighnam Kurumeydeva,
Sarva Karyeshu Sarvada.

Om bhur bhuvah svah,
Om tat savitur varenyam,
bhargo devasya dhimahi,
dhiyo yonah prachodayat.

Adideva namastubhyam,
praseeda mama bhaskara,
dhivakara namastubhyam,
prabhakara namostute.

Brahma Murari Tripurantkari,
Bhanu Shashi Bhumisuto Budhasch,
Gurusch Shukra Shani Rahu Ketuvah,
Sarve Graha Shanti Kara Bhavantu.

Asato ma sad gamaya,
Tamaso ma jyotir gamaya,
mrtyorma mrtam gamaya.
Om Shanti Shanti Shanti.

Om purna madah, purna midam,
purnat purna mudachyateh,
purnasva purna madaya,
purna mebabosishyate.

Om Shanti Shanti Shanti
==============
http://youtu.be/ZkhX1G_7r_I
=============

Morning Vedic mantras

http://youtu.be/yypUiwkJCl8
Names of all the morning mantras, :
01.Kar Darshanam
02.Bhoomi Prarthana
03.Pratah Smaranam
04.Snaan Mantra
05.Tilak Mantra
06.Pranayam Mantra
07.Surya Namaskar
08.Suryarghya Mantra
09.Surya Prarthana
10.Guru Samaranam
11.Gayatri Mantra
12.Karyasiddhi Hetu Prarthana
13.Parabrahmanah Smaranam
14.Ganeshasya Smaranam
15.Chandi Smaranam
16.Vishnoh Smaranam
17.Ramasya Smaranam
18.Shivasya Smaranam
19.Navagraha Prarthana
20.Prakriti Prarthana
21.Mangal Kaamna
22.Hari Om



1 comment: